Abstract
Indian Journal of Modern Research and Reviews, 2023;1(1):10-14
संस्कृतशिक्षकप्रशिक्षणे शिक्षणविधीनां नीतीनाञ्च महत्त्वम्
Author : डॉ. ओमनारायणमिश्रः
Abstract
शैक्षिकतकनीकिः, शैक्षिकतकनीकेः अङ्गानि उपागममाश्च, कोमलतकनीकिः – शिक्षणनीतयः विधयः प्रविधयश्च, व्याख्यान-प्रदर्शन-अन्वेषण-प्रायोजना-आगमन-निगमन-समस्यासमाधानविधयः शिक्षणाधिगमप्रक्रियायां विधिप्रविधीनाम् आवश्यकता, निष्कर्षाः, सन्दर्भग्रन्थाः
छात्रस्य सर्वाङ्गीणविकासस्य एका प्रक्रिया वर्तते शिक्षणम्। छात्रस्य आन्तरिक-वाह्यस्वरूपस्य निर्माणं कुम्भकारसदृशं शिक्षकः करोति। शिक्षकः छात्राणां शैक्षणिकं तथा च सहशैक्षिकयोग्यतानां विकासाय वहुविधमाध्यमेन शिक्षणविधीनां प्रविधीनाञ्च प्रयोगं करोति। कक्षाशिक्षणेन सह कक्षातः वहिः अनौपचारिक-निरौपचारिकशिक्षणप्रवन्धनम् अध्यापकः करोति। ज्ञायते यत् शिक्षायाः स्तरत्रयाः सन्ति पूर्वक्रियात्मकस्तरः, अन्तःक्रियात्मकस्तरः उत्तरक्रियात्मकस्तरश्च। अध्यापकः एतेषां सर्वेषां स्तराणां विधानं छात्रकल्याणाय एव विदधाति । किं पाठनीयम् ? कथं पाठनीयञ्च ? तथा शिक्षणस्य उद्देश्यानि कानि भविष्यन्तीति ? निर्धारणं पूर्वक्रियात्मकस्तरेशिक्षकःकरोति ।
Keywords
शिक्षणप्रशिक्षणदिशि, शिक्षणव्यूहाः, प्रो.आर्मस्ट्रांग, संस्कृतशिक्षकप्रशिक्षणे, शिक्षणयुक्तयः