editor.mrrjournal@gmail.com +91-9650568176 E-ISSN: 2584-184X

MRR Journal

Abstract

Indian Journal of Modern Research and Reviews, 2024; 2(6): 43-45

संङ्केतनिधिग्रन्थानुसारेण भातृविचारः

Author Name: लक्ष्मीकान्तनायकः

1. शोधछात्रः ज्योतिषवास्तुविभागः, रा.सं. विश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः, भारतम्

Abstract

<p>अस्य शोधकार्यस्य सारभूताः निष्कर्षाः संक्षेपेण अधोलिखितरूपेण प्रस्तूयन्ते -</p>

<ol>
<li>भ्रातृविचारं भावः<strong>, </strong>भावेशः<strong>, </strong>कारकग्रहः<strong>, </strong>दृष्टिः<strong>, </strong>युतिः<strong>, </strong>नवांशः<strong> </strong>तथा बलाबलसमन्वयेन करणीय इति प्रधानाधारः अस्ति।</li>
<li>संकेतनिध्यादिहोराग्रन्थेषु<strong> </strong>प्रतिपादिताः भ्रातृसौख्यहानिसम्बद्धाः नियमाः परस्परं संगताः सन्ति तथा तुलनात्मकाध्ययनेन तेषां समन्वयः सम्भवति।</li>
<li>भ्रातृसंख्यानिर्णयः<strong> </strong>तृतीयभावस्थराशिनवांशसंख्यया<strong>, </strong>तृतीयस्थग्रहदृष्टिसंख्यया<strong>, </strong>अथवा तृतीयेश&ndash;भ्रातृकारकग्रहयोः नवांशस्थित्या निर्णेय इति बहवः आचार्याः अभ्युपगच्छन्ति।</li>
<li>शुभग्रहप्राधान्ये<strong> </strong>भ्रातृवृद्धिः<strong>, </strong>सौहार्दं<strong>, </strong>धनसहयोगः च दृश्यते<strong>; </strong>पापग्रहप्राधान्ये<strong> </strong>तु भ्रातृनाशः<strong>, </strong>अरिष्टानि<strong>, </strong>रोगाः<strong>, </strong>शरीरिकचिह्नानि<strong> </strong>च सम्भवन्ति।</li>
<li>तृतीयभावषष्ठभावयोः साम्यसिद्धान्तः<strong> </strong>भ्रातृफलविवेचने महत्त्वपूर्णः मार्गदर्शकः सिद्धान्तः अस्ति।</li>
</ol>

<p>अस्य अध्ययनस्य फलस्वरूपं भ्रातृविचारः होराशास्त्रे<strong> </strong>समन्वितः<strong>, </strong>प्रमाणसमर्थितः<strong>, </strong>तथा अनुसन्धानोपयोगीः विषय<strong> </strong>इति प्रतिष्ठापितः।</p>

Keywords

कुण्डल्यां भातृस्थानम् , भातृविचारस्य सामान्यनियमाः, सहोदरसंख्यानिर्णयः, ग्रहाणां दृष्टिः स्थितिः च वशात् फलानि, भातृसौख्यम् अरिष्टानां च विचारः।